Declension table of ?veṇuśayyā

Deva

FeminineSingularDualPlural
Nominativeveṇuśayyā veṇuśayye veṇuśayyāḥ
Vocativeveṇuśayye veṇuśayye veṇuśayyāḥ
Accusativeveṇuśayyām veṇuśayye veṇuśayyāḥ
Instrumentalveṇuśayyayā veṇuśayyābhyām veṇuśayyābhiḥ
Dativeveṇuśayyāyai veṇuśayyābhyām veṇuśayyābhyaḥ
Ablativeveṇuśayyāyāḥ veṇuśayyābhyām veṇuśayyābhyaḥ
Genitiveveṇuśayyāyāḥ veṇuśayyayoḥ veṇuśayyānām
Locativeveṇuśayyāyām veṇuśayyayoḥ veṇuśayyāsu

Adverb -veṇuśayyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria