Declension table of ?veṇuyava

Deva

MasculineSingularDualPlural
Nominativeveṇuyavaḥ veṇuyavau veṇuyavāḥ
Vocativeveṇuyava veṇuyavau veṇuyavāḥ
Accusativeveṇuyavam veṇuyavau veṇuyavān
Instrumentalveṇuyavena veṇuyavābhyām veṇuyavaiḥ veṇuyavebhiḥ
Dativeveṇuyavāya veṇuyavābhyām veṇuyavebhyaḥ
Ablativeveṇuyavāt veṇuyavābhyām veṇuyavebhyaḥ
Genitiveveṇuyavasya veṇuyavayoḥ veṇuyavānām
Locativeveṇuyave veṇuyavayoḥ veṇuyaveṣu

Compound veṇuyava -

Adverb -veṇuyavam -veṇuyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria