Declension table of ?veṇuyaṣṭi

Deva

FeminineSingularDualPlural
Nominativeveṇuyaṣṭiḥ veṇuyaṣṭī veṇuyaṣṭayaḥ
Vocativeveṇuyaṣṭe veṇuyaṣṭī veṇuyaṣṭayaḥ
Accusativeveṇuyaṣṭim veṇuyaṣṭī veṇuyaṣṭīḥ
Instrumentalveṇuyaṣṭyā veṇuyaṣṭibhyām veṇuyaṣṭibhiḥ
Dativeveṇuyaṣṭyai veṇuyaṣṭaye veṇuyaṣṭibhyām veṇuyaṣṭibhyaḥ
Ablativeveṇuyaṣṭyāḥ veṇuyaṣṭeḥ veṇuyaṣṭibhyām veṇuyaṣṭibhyaḥ
Genitiveveṇuyaṣṭyāḥ veṇuyaṣṭeḥ veṇuyaṣṭyoḥ veṇuyaṣṭīnām
Locativeveṇuyaṣṭyām veṇuyaṣṭau veṇuyaṣṭyoḥ veṇuyaṣṭiṣu

Compound veṇuyaṣṭi -

Adverb -veṇuyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria