Declension table of ?veṇuvīṇādharā

Deva

FeminineSingularDualPlural
Nominativeveṇuvīṇādharā veṇuvīṇādhare veṇuvīṇādharāḥ
Vocativeveṇuvīṇādhare veṇuvīṇādhare veṇuvīṇādharāḥ
Accusativeveṇuvīṇādharām veṇuvīṇādhare veṇuvīṇādharāḥ
Instrumentalveṇuvīṇādharayā veṇuvīṇādharābhyām veṇuvīṇādharābhiḥ
Dativeveṇuvīṇādharāyai veṇuvīṇādharābhyām veṇuvīṇādharābhyaḥ
Ablativeveṇuvīṇādharāyāḥ veṇuvīṇādharābhyām veṇuvīṇādharābhyaḥ
Genitiveveṇuvīṇādharāyāḥ veṇuvīṇādharayoḥ veṇuvīṇādharāṇām
Locativeveṇuvīṇādharāyām veṇuvīṇādharayoḥ veṇuvīṇādharāsu

Adverb -veṇuvīṇādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria