Declension table of ?veṇuvidala

Deva

NeuterSingularDualPlural
Nominativeveṇuvidalam veṇuvidale veṇuvidalāni
Vocativeveṇuvidala veṇuvidale veṇuvidalāni
Accusativeveṇuvidalam veṇuvidale veṇuvidalāni
Instrumentalveṇuvidalena veṇuvidalābhyām veṇuvidalaiḥ
Dativeveṇuvidalāya veṇuvidalābhyām veṇuvidalebhyaḥ
Ablativeveṇuvidalāt veṇuvidalābhyām veṇuvidalebhyaḥ
Genitiveveṇuvidalasya veṇuvidalayoḥ veṇuvidalānām
Locativeveṇuvidale veṇuvidalayoḥ veṇuvidaleṣu

Compound veṇuvidala -

Adverb -veṇuvidalam -veṇuvidalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria