Declension table of ?veṇuvaidalā

Deva

FeminineSingularDualPlural
Nominativeveṇuvaidalā veṇuvaidale veṇuvaidalāḥ
Vocativeveṇuvaidale veṇuvaidale veṇuvaidalāḥ
Accusativeveṇuvaidalām veṇuvaidale veṇuvaidalāḥ
Instrumentalveṇuvaidalayā veṇuvaidalābhyām veṇuvaidalābhiḥ
Dativeveṇuvaidalāyai veṇuvaidalābhyām veṇuvaidalābhyaḥ
Ablativeveṇuvaidalāyāḥ veṇuvaidalābhyām veṇuvaidalābhyaḥ
Genitiveveṇuvaidalāyāḥ veṇuvaidalayoḥ veṇuvaidalānām
Locativeveṇuvaidalāyām veṇuvaidalayoḥ veṇuvaidalāsu

Adverb -veṇuvaidalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria