Declension table of ?veṇuvaidala

Deva

NeuterSingularDualPlural
Nominativeveṇuvaidalam veṇuvaidale veṇuvaidalāni
Vocativeveṇuvaidala veṇuvaidale veṇuvaidalāni
Accusativeveṇuvaidalam veṇuvaidale veṇuvaidalāni
Instrumentalveṇuvaidalena veṇuvaidalābhyām veṇuvaidalaiḥ
Dativeveṇuvaidalāya veṇuvaidalābhyām veṇuvaidalebhyaḥ
Ablativeveṇuvaidalāt veṇuvaidalābhyām veṇuvaidalebhyaḥ
Genitiveveṇuvaidalasya veṇuvaidalayoḥ veṇuvaidalānām
Locativeveṇuvaidale veṇuvaidalayoḥ veṇuvaidaleṣu

Compound veṇuvaidala -

Adverb -veṇuvaidalam -veṇuvaidalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria