Declension table of ?veṇuvaidala

Deva

MasculineSingularDualPlural
Nominativeveṇuvaidalaḥ veṇuvaidalau veṇuvaidalāḥ
Vocativeveṇuvaidala veṇuvaidalau veṇuvaidalāḥ
Accusativeveṇuvaidalam veṇuvaidalau veṇuvaidalān
Instrumentalveṇuvaidalena veṇuvaidalābhyām veṇuvaidalaiḥ veṇuvaidalebhiḥ
Dativeveṇuvaidalāya veṇuvaidalābhyām veṇuvaidalebhyaḥ
Ablativeveṇuvaidalāt veṇuvaidalābhyām veṇuvaidalebhyaḥ
Genitiveveṇuvaidalasya veṇuvaidalayoḥ veṇuvaidalānām
Locativeveṇuvaidale veṇuvaidalayoḥ veṇuvaidaleṣu

Compound veṇuvaidala -

Adverb -veṇuvaidalam -veṇuvaidalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria