Declension table of ?veṇuvādyaviśāradā

Deva

FeminineSingularDualPlural
Nominativeveṇuvādyaviśāradā veṇuvādyaviśārade veṇuvādyaviśāradāḥ
Vocativeveṇuvādyaviśārade veṇuvādyaviśārade veṇuvādyaviśāradāḥ
Accusativeveṇuvādyaviśāradām veṇuvādyaviśārade veṇuvādyaviśāradāḥ
Instrumentalveṇuvādyaviśāradayā veṇuvādyaviśāradābhyām veṇuvādyaviśāradābhiḥ
Dativeveṇuvādyaviśāradāyai veṇuvādyaviśāradābhyām veṇuvādyaviśāradābhyaḥ
Ablativeveṇuvādyaviśāradāyāḥ veṇuvādyaviśāradābhyām veṇuvādyaviśāradābhyaḥ
Genitiveveṇuvādyaviśāradāyāḥ veṇuvādyaviśāradayoḥ veṇuvādyaviśāradānām
Locativeveṇuvādyaviśāradāyām veṇuvādyaviśāradayoḥ veṇuvādyaviśāradāsu

Adverb -veṇuvādyaviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria