Declension table of ?veṇuvādyaviśārada

Deva

NeuterSingularDualPlural
Nominativeveṇuvādyaviśāradam veṇuvādyaviśārade veṇuvādyaviśāradāni
Vocativeveṇuvādyaviśārada veṇuvādyaviśārade veṇuvādyaviśāradāni
Accusativeveṇuvādyaviśāradam veṇuvādyaviśārade veṇuvādyaviśāradāni
Instrumentalveṇuvādyaviśāradena veṇuvādyaviśāradābhyām veṇuvādyaviśāradaiḥ
Dativeveṇuvādyaviśāradāya veṇuvādyaviśāradābhyām veṇuvādyaviśāradebhyaḥ
Ablativeveṇuvādyaviśāradāt veṇuvādyaviśāradābhyām veṇuvādyaviśāradebhyaḥ
Genitiveveṇuvādyaviśāradasya veṇuvādyaviśāradayoḥ veṇuvādyaviśāradānām
Locativeveṇuvādyaviśārade veṇuvādyaviśāradayoḥ veṇuvādyaviśāradeṣu

Compound veṇuvādyaviśārada -

Adverb -veṇuvādyaviśāradam -veṇuvādyaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria