Declension table of ?veṇuvādya

Deva

NeuterSingularDualPlural
Nominativeveṇuvādyam veṇuvādye veṇuvādyāni
Vocativeveṇuvādya veṇuvādye veṇuvādyāni
Accusativeveṇuvādyam veṇuvādye veṇuvādyāni
Instrumentalveṇuvādyena veṇuvādyābhyām veṇuvādyaiḥ
Dativeveṇuvādyāya veṇuvādyābhyām veṇuvādyebhyaḥ
Ablativeveṇuvādyāt veṇuvādyābhyām veṇuvādyebhyaḥ
Genitiveveṇuvādyasya veṇuvādyayoḥ veṇuvādyānām
Locativeveṇuvādye veṇuvādyayoḥ veṇuvādyeṣu

Compound veṇuvādya -

Adverb -veṇuvādyam -veṇuvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria