Declension table of ?veṇuvādana

Deva

NeuterSingularDualPlural
Nominativeveṇuvādanam veṇuvādane veṇuvādanāni
Vocativeveṇuvādana veṇuvādane veṇuvādanāni
Accusativeveṇuvādanam veṇuvādane veṇuvādanāni
Instrumentalveṇuvādanena veṇuvādanābhyām veṇuvādanaiḥ
Dativeveṇuvādanāya veṇuvādanābhyām veṇuvādanebhyaḥ
Ablativeveṇuvādanāt veṇuvādanābhyām veṇuvādanebhyaḥ
Genitiveveṇuvādanasya veṇuvādanayoḥ veṇuvādanānām
Locativeveṇuvādane veṇuvādanayoḥ veṇuvādaneṣu

Compound veṇuvādana -

Adverb -veṇuvādanam -veṇuvādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria