Declension table of ?veṇuvādaka

Deva

MasculineSingularDualPlural
Nominativeveṇuvādakaḥ veṇuvādakau veṇuvādakāḥ
Vocativeveṇuvādaka veṇuvādakau veṇuvādakāḥ
Accusativeveṇuvādakam veṇuvādakau veṇuvādakān
Instrumentalveṇuvādakena veṇuvādakābhyām veṇuvādakaiḥ veṇuvādakebhiḥ
Dativeveṇuvādakāya veṇuvādakābhyām veṇuvādakebhyaḥ
Ablativeveṇuvādakāt veṇuvādakābhyām veṇuvādakebhyaḥ
Genitiveveṇuvādakasya veṇuvādakayoḥ veṇuvādakānām
Locativeveṇuvādake veṇuvādakayoḥ veṇuvādakeṣu

Compound veṇuvādaka -

Adverb -veṇuvādakam -veṇuvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria