Declension table of ?veṇuvāda

Deva

MasculineSingularDualPlural
Nominativeveṇuvādaḥ veṇuvādau veṇuvādāḥ
Vocativeveṇuvāda veṇuvādau veṇuvādāḥ
Accusativeveṇuvādam veṇuvādau veṇuvādān
Instrumentalveṇuvādena veṇuvādābhyām veṇuvādaiḥ veṇuvādebhiḥ
Dativeveṇuvādāya veṇuvādābhyām veṇuvādebhyaḥ
Ablativeveṇuvādāt veṇuvādābhyām veṇuvādebhyaḥ
Genitiveveṇuvādasya veṇuvādayoḥ veṇuvādānām
Locativeveṇuvāde veṇuvādayoḥ veṇuvādeṣu

Compound veṇuvāda -

Adverb -veṇuvādam -veṇuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria