Declension table of ?veṇuna

Deva

NeuterSingularDualPlural
Nominativeveṇunam veṇune veṇunāni
Vocativeveṇuna veṇune veṇunāni
Accusativeveṇunam veṇune veṇunāni
Instrumentalveṇunena veṇunābhyām veṇunaiḥ
Dativeveṇunāya veṇunābhyām veṇunebhyaḥ
Ablativeveṇunāt veṇunābhyām veṇunebhyaḥ
Genitiveveṇunasya veṇunayoḥ veṇunānām
Locativeveṇune veṇunayoḥ veṇuneṣu

Compound veṇuna -

Adverb -veṇunam -veṇunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria