Declension table of ?veṇunṛtyā

Deva

FeminineSingularDualPlural
Nominativeveṇunṛtyā veṇunṛtye veṇunṛtyāḥ
Vocativeveṇunṛtye veṇunṛtye veṇunṛtyāḥ
Accusativeveṇunṛtyām veṇunṛtye veṇunṛtyāḥ
Instrumentalveṇunṛtyayā veṇunṛtyābhyām veṇunṛtyābhiḥ
Dativeveṇunṛtyāyai veṇunṛtyābhyām veṇunṛtyābhyaḥ
Ablativeveṇunṛtyāyāḥ veṇunṛtyābhyām veṇunṛtyābhyaḥ
Genitiveveṇunṛtyāyāḥ veṇunṛtyayoḥ veṇunṛtyānām
Locativeveṇunṛtyāyām veṇunṛtyayoḥ veṇunṛtyāsu

Adverb -veṇunṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria