Declension table of ?veṇumayī

Deva

FeminineSingularDualPlural
Nominativeveṇumayī veṇumayyau veṇumayyaḥ
Vocativeveṇumayi veṇumayyau veṇumayyaḥ
Accusativeveṇumayīm veṇumayyau veṇumayīḥ
Instrumentalveṇumayyā veṇumayībhyām veṇumayībhiḥ
Dativeveṇumayyai veṇumayībhyām veṇumayībhyaḥ
Ablativeveṇumayyāḥ veṇumayībhyām veṇumayībhyaḥ
Genitiveveṇumayyāḥ veṇumayyoḥ veṇumayīnām
Locativeveṇumayyām veṇumayyoḥ veṇumayīṣu

Compound veṇumayi - veṇumayī -

Adverb -veṇumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria