Declension table of ?veṇumaya

Deva

MasculineSingularDualPlural
Nominativeveṇumayaḥ veṇumayau veṇumayāḥ
Vocativeveṇumaya veṇumayau veṇumayāḥ
Accusativeveṇumayam veṇumayau veṇumayān
Instrumentalveṇumayena veṇumayābhyām veṇumayaiḥ veṇumayebhiḥ
Dativeveṇumayāya veṇumayābhyām veṇumayebhyaḥ
Ablativeveṇumayāt veṇumayābhyām veṇumayebhyaḥ
Genitiveveṇumayasya veṇumayayoḥ veṇumayānām
Locativeveṇumaye veṇumayayoḥ veṇumayeṣu

Compound veṇumaya -

Adverb -veṇumayam -veṇumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria