Declension table of ?veṇumatī

Deva

FeminineSingularDualPlural
Nominativeveṇumatī veṇumatyau veṇumatyaḥ
Vocativeveṇumati veṇumatyau veṇumatyaḥ
Accusativeveṇumatīm veṇumatyau veṇumatīḥ
Instrumentalveṇumatyā veṇumatībhyām veṇumatībhiḥ
Dativeveṇumatyai veṇumatībhyām veṇumatībhyaḥ
Ablativeveṇumatyāḥ veṇumatībhyām veṇumatībhyaḥ
Genitiveveṇumatyāḥ veṇumatyoḥ veṇumatīnām
Locativeveṇumatyām veṇumatyoḥ veṇumatīṣu

Compound veṇumati - veṇumatī -

Adverb -veṇumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria