Declension table of ?veṇumat

Deva

NeuterSingularDualPlural
Nominativeveṇumat veṇumantī veṇumatī veṇumanti
Vocativeveṇumat veṇumantī veṇumatī veṇumanti
Accusativeveṇumat veṇumantī veṇumatī veṇumanti
Instrumentalveṇumatā veṇumadbhyām veṇumadbhiḥ
Dativeveṇumate veṇumadbhyām veṇumadbhyaḥ
Ablativeveṇumataḥ veṇumadbhyām veṇumadbhyaḥ
Genitiveveṇumataḥ veṇumatoḥ veṇumatām
Locativeveṇumati veṇumatoḥ veṇumatsu

Adverb -veṇumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria