Declension table of ?veṇumat

Deva

MasculineSingularDualPlural
Nominativeveṇumān veṇumantau veṇumantaḥ
Vocativeveṇuman veṇumantau veṇumantaḥ
Accusativeveṇumantam veṇumantau veṇumataḥ
Instrumentalveṇumatā veṇumadbhyām veṇumadbhiḥ
Dativeveṇumate veṇumadbhyām veṇumadbhyaḥ
Ablativeveṇumataḥ veṇumadbhyām veṇumadbhyaḥ
Genitiveveṇumataḥ veṇumatoḥ veṇumatām
Locativeveṇumati veṇumatoḥ veṇumatsu

Compound veṇumat -

Adverb -veṇumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria