Declension table of ?veṇumaṇḍala

Deva

NeuterSingularDualPlural
Nominativeveṇumaṇḍalam veṇumaṇḍale veṇumaṇḍalāni
Vocativeveṇumaṇḍala veṇumaṇḍale veṇumaṇḍalāni
Accusativeveṇumaṇḍalam veṇumaṇḍale veṇumaṇḍalāni
Instrumentalveṇumaṇḍalena veṇumaṇḍalābhyām veṇumaṇḍalaiḥ
Dativeveṇumaṇḍalāya veṇumaṇḍalābhyām veṇumaṇḍalebhyaḥ
Ablativeveṇumaṇḍalāt veṇumaṇḍalābhyām veṇumaṇḍalebhyaḥ
Genitiveveṇumaṇḍalasya veṇumaṇḍalayoḥ veṇumaṇḍalānām
Locativeveṇumaṇḍale veṇumaṇḍalayoḥ veṇumaṇḍaleṣu

Compound veṇumaṇḍala -

Adverb -veṇumaṇḍalam -veṇumaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria