Declension table of ?veṇukīya

Deva

NeuterSingularDualPlural
Nominativeveṇukīyam veṇukīye veṇukīyāni
Vocativeveṇukīya veṇukīye veṇukīyāni
Accusativeveṇukīyam veṇukīye veṇukīyāni
Instrumentalveṇukīyena veṇukīyābhyām veṇukīyaiḥ
Dativeveṇukīyāya veṇukīyābhyām veṇukīyebhyaḥ
Ablativeveṇukīyāt veṇukīyābhyām veṇukīyebhyaḥ
Genitiveveṇukīyasya veṇukīyayoḥ veṇukīyānām
Locativeveṇukīye veṇukīyayoḥ veṇukīyeṣu

Compound veṇukīya -

Adverb -veṇukīyam -veṇukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria