Declension table of ?veṇukarkara

Deva

MasculineSingularDualPlural
Nominativeveṇukarkaraḥ veṇukarkarau veṇukarkarāḥ
Vocativeveṇukarkara veṇukarkarau veṇukarkarāḥ
Accusativeveṇukarkaram veṇukarkarau veṇukarkarān
Instrumentalveṇukarkareṇa veṇukarkarābhyām veṇukarkaraiḥ veṇukarkarebhiḥ
Dativeveṇukarkarāya veṇukarkarābhyām veṇukarkarebhyaḥ
Ablativeveṇukarkarāt veṇukarkarābhyām veṇukarkarebhyaḥ
Genitiveveṇukarkarasya veṇukarkarayoḥ veṇukarkarāṇām
Locativeveṇukarkare veṇukarkarayoḥ veṇukarkareṣu

Compound veṇukarkara -

Adverb -veṇukarkaram -veṇukarkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria