Declension table of ?veṇukāra

Deva

MasculineSingularDualPlural
Nominativeveṇukāraḥ veṇukārau veṇukārāḥ
Vocativeveṇukāra veṇukārau veṇukārāḥ
Accusativeveṇukāram veṇukārau veṇukārān
Instrumentalveṇukāreṇa veṇukārābhyām veṇukāraiḥ veṇukārebhiḥ
Dativeveṇukārāya veṇukārābhyām veṇukārebhyaḥ
Ablativeveṇukārāt veṇukārābhyām veṇukārebhyaḥ
Genitiveveṇukārasya veṇukārayoḥ veṇukārāṇām
Locativeveṇukāre veṇukārayoḥ veṇukāreṣu

Compound veṇukāra -

Adverb -veṇukāram -veṇukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria