Declension table of ?veṇukā

Deva

FeminineSingularDualPlural
Nominativeveṇukā veṇuke veṇukāḥ
Vocativeveṇuke veṇuke veṇukāḥ
Accusativeveṇukām veṇuke veṇukāḥ
Instrumentalveṇukayā veṇukābhyām veṇukābhiḥ
Dativeveṇukāyai veṇukābhyām veṇukābhyaḥ
Ablativeveṇukāyāḥ veṇukābhyām veṇukābhyaḥ
Genitiveveṇukāyāḥ veṇukayoḥ veṇukānām
Locativeveṇukāyām veṇukayoḥ veṇukāsu

Adverb -veṇukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria