Declension table of ?veṇuka

Deva

NeuterSingularDualPlural
Nominativeveṇukam veṇuke veṇukāni
Vocativeveṇuka veṇuke veṇukāni
Accusativeveṇukam veṇuke veṇukāni
Instrumentalveṇukena veṇukābhyām veṇukaiḥ
Dativeveṇukāya veṇukābhyām veṇukebhyaḥ
Ablativeveṇukāt veṇukābhyām veṇukebhyaḥ
Genitiveveṇukasya veṇukayoḥ veṇukānām
Locativeveṇuke veṇukayoḥ veṇukeṣu

Compound veṇuka -

Adverb -veṇukam -veṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria