Declension table of ?veṇuka

Deva

MasculineSingularDualPlural
Nominativeveṇukaḥ veṇukau veṇukāḥ
Vocativeveṇuka veṇukau veṇukāḥ
Accusativeveṇukam veṇukau veṇukān
Instrumentalveṇukena veṇukābhyām veṇukaiḥ veṇukebhiḥ
Dativeveṇukāya veṇukābhyām veṇukebhyaḥ
Ablativeveṇukāt veṇukābhyām veṇukebhyaḥ
Genitiveveṇukasya veṇukayoḥ veṇukānām
Locativeveṇuke veṇukayoḥ veṇukeṣu

Compound veṇuka -

Adverb -veṇukam -veṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria