Declension table of ?veṇujaṅgha

Deva

MasculineSingularDualPlural
Nominativeveṇujaṅghaḥ veṇujaṅghau veṇujaṅghāḥ
Vocativeveṇujaṅgha veṇujaṅghau veṇujaṅghāḥ
Accusativeveṇujaṅgham veṇujaṅghau veṇujaṅghān
Instrumentalveṇujaṅghena veṇujaṅghābhyām veṇujaṅghaiḥ veṇujaṅghebhiḥ
Dativeveṇujaṅghāya veṇujaṅghābhyām veṇujaṅghebhyaḥ
Ablativeveṇujaṅghāt veṇujaṅghābhyām veṇujaṅghebhyaḥ
Genitiveveṇujaṅghasya veṇujaṅghayoḥ veṇujaṅghānām
Locativeveṇujaṅghe veṇujaṅghayoḥ veṇujaṅgheṣu

Compound veṇujaṅgha -

Adverb -veṇujaṅgham -veṇujaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria