Declension table of ?veṇujā

Deva

FeminineSingularDualPlural
Nominativeveṇujā veṇuje veṇujāḥ
Vocativeveṇuje veṇuje veṇujāḥ
Accusativeveṇujām veṇuje veṇujāḥ
Instrumentalveṇujayā veṇujābhyām veṇujābhiḥ
Dativeveṇujāyai veṇujābhyām veṇujābhyaḥ
Ablativeveṇujāyāḥ veṇujābhyām veṇujābhyaḥ
Genitiveveṇujāyāḥ veṇujayoḥ veṇujānām
Locativeveṇujāyām veṇujayoḥ veṇujāsu

Adverb -veṇujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria