Declension table of ?veṇuja

Deva

NeuterSingularDualPlural
Nominativeveṇujam veṇuje veṇujāni
Vocativeveṇuja veṇuje veṇujāni
Accusativeveṇujam veṇuje veṇujāni
Instrumentalveṇujena veṇujābhyām veṇujaiḥ
Dativeveṇujāya veṇujābhyām veṇujebhyaḥ
Ablativeveṇujāt veṇujābhyām veṇujebhyaḥ
Genitiveveṇujasya veṇujayoḥ veṇujānām
Locativeveṇuje veṇujayoḥ veṇujeṣu

Compound veṇuja -

Adverb -veṇujam -veṇujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria