Declension table of ?veṇuja

Deva

MasculineSingularDualPlural
Nominativeveṇujaḥ veṇujau veṇujāḥ
Vocativeveṇuja veṇujau veṇujāḥ
Accusativeveṇujam veṇujau veṇujān
Instrumentalveṇujena veṇujābhyām veṇujaiḥ veṇujebhiḥ
Dativeveṇujāya veṇujābhyām veṇujebhyaḥ
Ablativeveṇujāt veṇujābhyām veṇujebhyaḥ
Genitiveveṇujasya veṇujayoḥ veṇujānām
Locativeveṇuje veṇujayoḥ veṇujeṣu

Compound veṇuja -

Adverb -veṇujam -veṇujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria