Declension table of ?veṇuhotra

Deva

MasculineSingularDualPlural
Nominativeveṇuhotraḥ veṇuhotrau veṇuhotrāḥ
Vocativeveṇuhotra veṇuhotrau veṇuhotrāḥ
Accusativeveṇuhotram veṇuhotrau veṇuhotrān
Instrumentalveṇuhotreṇa veṇuhotrābhyām veṇuhotraiḥ veṇuhotrebhiḥ
Dativeveṇuhotrāya veṇuhotrābhyām veṇuhotrebhyaḥ
Ablativeveṇuhotrāt veṇuhotrābhyām veṇuhotrebhyaḥ
Genitiveveṇuhotrasya veṇuhotrayoḥ veṇuhotrāṇām
Locativeveṇuhotre veṇuhotrayoḥ veṇuhotreṣu

Compound veṇuhotra -

Adverb -veṇuhotram -veṇuhotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria