Declension table of ?veṇuhaya

Deva

MasculineSingularDualPlural
Nominativeveṇuhayaḥ veṇuhayau veṇuhayāḥ
Vocativeveṇuhaya veṇuhayau veṇuhayāḥ
Accusativeveṇuhayam veṇuhayau veṇuhayān
Instrumentalveṇuhayena veṇuhayābhyām veṇuhayaiḥ veṇuhayebhiḥ
Dativeveṇuhayāya veṇuhayābhyām veṇuhayebhyaḥ
Ablativeveṇuhayāt veṇuhayābhyām veṇuhayebhyaḥ
Genitiveveṇuhayasya veṇuhayayoḥ veṇuhayānām
Locativeveṇuhaye veṇuhayayoḥ veṇuhayeṣu

Compound veṇuhaya -

Adverb -veṇuhayam -veṇuhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria