Declension table of ?veṇugulma

Deva

MasculineSingularDualPlural
Nominativeveṇugulmaḥ veṇugulmau veṇugulmāḥ
Vocativeveṇugulma veṇugulmau veṇugulmāḥ
Accusativeveṇugulmam veṇugulmau veṇugulmān
Instrumentalveṇugulmena veṇugulmābhyām veṇugulmaiḥ veṇugulmebhiḥ
Dativeveṇugulmāya veṇugulmābhyām veṇugulmebhyaḥ
Ablativeveṇugulmāt veṇugulmābhyām veṇugulmebhyaḥ
Genitiveveṇugulmasya veṇugulmayoḥ veṇugulmānām
Locativeveṇugulme veṇugulmayoḥ veṇugulmeṣu

Compound veṇugulma -

Adverb -veṇugulmam -veṇugulmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria