Declension table of ?veṇudhma

Deva

MasculineSingularDualPlural
Nominativeveṇudhmaḥ veṇudhmau veṇudhmāḥ
Vocativeveṇudhma veṇudhmau veṇudhmāḥ
Accusativeveṇudhmam veṇudhmau veṇudhmān
Instrumentalveṇudhmena veṇudhmābhyām veṇudhmaiḥ veṇudhmebhiḥ
Dativeveṇudhmāya veṇudhmābhyām veṇudhmebhyaḥ
Ablativeveṇudhmāt veṇudhmābhyām veṇudhmebhyaḥ
Genitiveveṇudhmasya veṇudhmayoḥ veṇudhmānām
Locativeveṇudhme veṇudhmayoḥ veṇudhmeṣu

Compound veṇudhma -

Adverb -veṇudhmam -veṇudhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria