Declension table of ?veṇudatta

Deva

MasculineSingularDualPlural
Nominativeveṇudattaḥ veṇudattau veṇudattāḥ
Vocativeveṇudatta veṇudattau veṇudattāḥ
Accusativeveṇudattam veṇudattau veṇudattān
Instrumentalveṇudattena veṇudattābhyām veṇudattaiḥ veṇudattebhiḥ
Dativeveṇudattāya veṇudattābhyām veṇudattebhyaḥ
Ablativeveṇudattāt veṇudattābhyām veṇudattebhyaḥ
Genitiveveṇudattasya veṇudattayoḥ veṇudattānām
Locativeveṇudatte veṇudattayoḥ veṇudatteṣu

Compound veṇudatta -

Adverb -veṇudattam -veṇudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria