Declension table of ?veṇudāriṇī

Deva

FeminineSingularDualPlural
Nominativeveṇudāriṇī veṇudāriṇyau veṇudāriṇyaḥ
Vocativeveṇudāriṇi veṇudāriṇyau veṇudāriṇyaḥ
Accusativeveṇudāriṇīm veṇudāriṇyau veṇudāriṇīḥ
Instrumentalveṇudāriṇyā veṇudāriṇībhyām veṇudāriṇībhiḥ
Dativeveṇudāriṇyai veṇudāriṇībhyām veṇudāriṇībhyaḥ
Ablativeveṇudāriṇyāḥ veṇudāriṇībhyām veṇudāriṇībhyaḥ
Genitiveveṇudāriṇyāḥ veṇudāriṇyoḥ veṇudāriṇīnām
Locativeveṇudāriṇyām veṇudāriṇyoḥ veṇudāriṇīṣu

Compound veṇudāriṇi - veṇudāriṇī -

Adverb -veṇudāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria