Declension table of ?veṇudāri

Deva

MasculineSingularDualPlural
Nominativeveṇudāriḥ veṇudārī veṇudārayaḥ
Vocativeveṇudāre veṇudārī veṇudārayaḥ
Accusativeveṇudārim veṇudārī veṇudārīn
Instrumentalveṇudāriṇā veṇudāribhyām veṇudāribhiḥ
Dativeveṇudāraye veṇudāribhyām veṇudāribhyaḥ
Ablativeveṇudāreḥ veṇudāribhyām veṇudāribhyaḥ
Genitiveveṇudāreḥ veṇudāryoḥ veṇudārīṇām
Locativeveṇudārau veṇudāryoḥ veṇudāriṣu

Compound veṇudāri -

Adverb -veṇudāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria