Declension table of ?veṇubhāra

Deva

MasculineSingularDualPlural
Nominativeveṇubhāraḥ veṇubhārau veṇubhārāḥ
Vocativeveṇubhāra veṇubhārau veṇubhārāḥ
Accusativeveṇubhāram veṇubhārau veṇubhārān
Instrumentalveṇubhāreṇa veṇubhārābhyām veṇubhāraiḥ veṇubhārebhiḥ
Dativeveṇubhārāya veṇubhārābhyām veṇubhārebhyaḥ
Ablativeveṇubhārāt veṇubhārābhyām veṇubhārebhyaḥ
Genitiveveṇubhārasya veṇubhārayoḥ veṇubhārāṇām
Locativeveṇubhāre veṇubhārayoḥ veṇubhāreṣu

Compound veṇubhāra -

Adverb -veṇubhāram -veṇubhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria