Declension table of ?veṇivedhinī

Deva

FeminineSingularDualPlural
Nominativeveṇivedhinī veṇivedhinyau veṇivedhinyaḥ
Vocativeveṇivedhini veṇivedhinyau veṇivedhinyaḥ
Accusativeveṇivedhinīm veṇivedhinyau veṇivedhinīḥ
Instrumentalveṇivedhinyā veṇivedhinībhyām veṇivedhinībhiḥ
Dativeveṇivedhinyai veṇivedhinībhyām veṇivedhinībhyaḥ
Ablativeveṇivedhinyāḥ veṇivedhinībhyām veṇivedhinībhyaḥ
Genitiveveṇivedhinyāḥ veṇivedhinyoḥ veṇivedhinīnām
Locativeveṇivedhinyām veṇivedhinyoḥ veṇivedhinīṣu

Compound veṇivedhini - veṇivedhinī -

Adverb -veṇivedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria