Declension table of veṇivedhanī

Deva

FeminineSingularDualPlural
Nominativeveṇivedhanī veṇivedhanyau veṇivedhanyaḥ
Vocativeveṇivedhani veṇivedhanyau veṇivedhanyaḥ
Accusativeveṇivedhanīm veṇivedhanyau veṇivedhanīḥ
Instrumentalveṇivedhanyā veṇivedhanībhyām veṇivedhanībhiḥ
Dativeveṇivedhanyai veṇivedhanībhyām veṇivedhanībhyaḥ
Ablativeveṇivedhanyāḥ veṇivedhanībhyām veṇivedhanībhyaḥ
Genitiveveṇivedhanyāḥ veṇivedhanyoḥ veṇivedhanīnām
Locativeveṇivedhanyām veṇivedhanyoḥ veṇivedhanīṣu

Compound veṇivedhani - veṇivedhanī -

Adverb -veṇivedhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria