Declension table of ?veṇirāma

Deva

MasculineSingularDualPlural
Nominativeveṇirāmaḥ veṇirāmau veṇirāmāḥ
Vocativeveṇirāma veṇirāmau veṇirāmāḥ
Accusativeveṇirāmam veṇirāmau veṇirāmān
Instrumentalveṇirāmeṇa veṇirāmābhyām veṇirāmaiḥ veṇirāmebhiḥ
Dativeveṇirāmāya veṇirāmābhyām veṇirāmebhyaḥ
Ablativeveṇirāmāt veṇirāmābhyām veṇirāmebhyaḥ
Genitiveveṇirāmasya veṇirāmayoḥ veṇirāmāṇām
Locativeveṇirāme veṇirāmayoḥ veṇirāmeṣu

Compound veṇirāma -

Adverb -veṇirāmam -veṇirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria