Declension table of ?veṇinī

Deva

FeminineSingularDualPlural
Nominativeveṇinī veṇinyau veṇinyaḥ
Vocativeveṇini veṇinyau veṇinyaḥ
Accusativeveṇinīm veṇinyau veṇinīḥ
Instrumentalveṇinyā veṇinībhyām veṇinībhiḥ
Dativeveṇinyai veṇinībhyām veṇinībhyaḥ
Ablativeveṇinyāḥ veṇinībhyām veṇinībhyaḥ
Genitiveveṇinyāḥ veṇinyoḥ veṇinīnām
Locativeveṇinyām veṇinyoḥ veṇinīṣu

Compound veṇini - veṇinī -

Adverb -veṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria