Declension table of ?veṇin

Deva

MasculineSingularDualPlural
Nominativeveṇī veṇinau veṇinaḥ
Vocativeveṇin veṇinau veṇinaḥ
Accusativeveṇinam veṇinau veṇinaḥ
Instrumentalveṇinā veṇibhyām veṇibhiḥ
Dativeveṇine veṇibhyām veṇibhyaḥ
Ablativeveṇinaḥ veṇibhyām veṇibhyaḥ
Genitiveveṇinaḥ veṇinoḥ veṇinām
Locativeveṇini veṇinoḥ veṇiṣu

Compound veṇi -

Adverb -veṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria