Declension table of ?veṇimādhava

Deva

MasculineSingularDualPlural
Nominativeveṇimādhavaḥ veṇimādhavau veṇimādhavāḥ
Vocativeveṇimādhava veṇimādhavau veṇimādhavāḥ
Accusativeveṇimādhavam veṇimādhavau veṇimādhavān
Instrumentalveṇimādhavena veṇimādhavābhyām veṇimādhavaiḥ veṇimādhavebhiḥ
Dativeveṇimādhavāya veṇimādhavābhyām veṇimādhavebhyaḥ
Ablativeveṇimādhavāt veṇimādhavābhyām veṇimādhavebhyaḥ
Genitiveveṇimādhavasya veṇimādhavayoḥ veṇimādhavānām
Locativeveṇimādhave veṇimādhavayoḥ veṇimādhaveṣu

Compound veṇimādhava -

Adverb -veṇimādhavam -veṇimādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria