Declension table of ?veṇikavāhinī

Deva

FeminineSingularDualPlural
Nominativeveṇikavāhinī veṇikavāhinyau veṇikavāhinyaḥ
Vocativeveṇikavāhini veṇikavāhinyau veṇikavāhinyaḥ
Accusativeveṇikavāhinīm veṇikavāhinyau veṇikavāhinīḥ
Instrumentalveṇikavāhinyā veṇikavāhinībhyām veṇikavāhinībhiḥ
Dativeveṇikavāhinyai veṇikavāhinībhyām veṇikavāhinībhyaḥ
Ablativeveṇikavāhinyāḥ veṇikavāhinībhyām veṇikavāhinībhyaḥ
Genitiveveṇikavāhinyāḥ veṇikavāhinyoḥ veṇikavāhinīnām
Locativeveṇikavāhinyām veṇikavāhinyoḥ veṇikavāhinīṣu

Compound veṇikavāhini - veṇikavāhinī -

Adverb -veṇikavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria