Declension table of veṇika

Deva

MasculineSingularDualPlural
Nominativeveṇikaḥ veṇikau veṇikāḥ
Vocativeveṇika veṇikau veṇikāḥ
Accusativeveṇikam veṇikau veṇikān
Instrumentalveṇikena veṇikābhyām veṇikaiḥ veṇikebhiḥ
Dativeveṇikāya veṇikābhyām veṇikebhyaḥ
Ablativeveṇikāt veṇikābhyām veṇikebhyaḥ
Genitiveveṇikasya veṇikayoḥ veṇikānām
Locativeveṇike veṇikayoḥ veṇikeṣu

Compound veṇika -

Adverb -veṇikam -veṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria