Declension table of ?veṇīvilāsa

Deva

MasculineSingularDualPlural
Nominativeveṇīvilāsaḥ veṇīvilāsau veṇīvilāsāḥ
Vocativeveṇīvilāsa veṇīvilāsau veṇīvilāsāḥ
Accusativeveṇīvilāsam veṇīvilāsau veṇīvilāsān
Instrumentalveṇīvilāsena veṇīvilāsābhyām veṇīvilāsaiḥ veṇīvilāsebhiḥ
Dativeveṇīvilāsāya veṇīvilāsābhyām veṇīvilāsebhyaḥ
Ablativeveṇīvilāsāt veṇīvilāsābhyām veṇīvilāsebhyaḥ
Genitiveveṇīvilāsasya veṇīvilāsayoḥ veṇīvilāsānām
Locativeveṇīvilāse veṇīvilāsayoḥ veṇīvilāseṣu

Compound veṇīvilāsa -

Adverb -veṇīvilāsam -veṇīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria