Declension table of ?veṇīskandha

Deva

MasculineSingularDualPlural
Nominativeveṇīskandhaḥ veṇīskandhau veṇīskandhāḥ
Vocativeveṇīskandha veṇīskandhau veṇīskandhāḥ
Accusativeveṇīskandham veṇīskandhau veṇīskandhān
Instrumentalveṇīskandhena veṇīskandhābhyām veṇīskandhaiḥ veṇīskandhebhiḥ
Dativeveṇīskandhāya veṇīskandhābhyām veṇīskandhebhyaḥ
Ablativeveṇīskandhāt veṇīskandhābhyām veṇīskandhebhyaḥ
Genitiveveṇīskandhasya veṇīskandhayoḥ veṇīskandhānām
Locativeveṇīskandhe veṇīskandhayoḥ veṇīskandheṣu

Compound veṇīskandha -

Adverb -veṇīskandham -veṇīskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria